|
|
| Line 8: |
Line 8: |
| | | | |
| | [http://www.namarupa.org/magazine/nr06/downloads/05_NR6-Srivatsa.pdf My Studies with Shri T. Krishnamacharya], published in [http://www.namarupa.org/ Namarupa Magazine]. | | [http://www.namarupa.org/magazine/nr06/downloads/05_NR6-Srivatsa.pdf My Studies with Shri T. Krishnamacharya], published in [http://www.namarupa.org/ Namarupa Magazine]. |
| − |
| |
| − | [[<marquee behavior="scroll" direction="up"> YOGA SUTRA OF PATANJALI
| |
| − | CH I SAMADHI PADA
| |
| − |
| |
| − | I.1 atha yogā 'nuśāsanaṃ
| |
| − | I.2 yogaś citta vṛtti nirodhaḥ
| |
| − | I.3. tadā draṣṭuḥ svarūpe 'vasthānaṃ
| |
| − | I.4. vṛtti sārūpyam itaratra
| |
| − | I.5. vṛttayaḥ pañcatayyaḥ kliṣṭā 'kliṣṭāḥ
| |
| − | I.6. pramāṇa viparyaya vikalpa nidrā smṛtayaḥ
| |
| − | I.7. pratyakṣā 'numānā ' 'gamāḥ pramāṇāni
| |
| − | I.8. viparyayo mithyā-jñānam atad rūpa pratiṣṭhaṁ
| |
| − | I.9. śabda jñānā 'nupātī vastu-śūnyo vikalpaḥ
| |
| − | I.10. abhāva pratyayā 'laṁbanā vṛttir nidrā
| |
| − | I.11. anubhūta viṣayā 'saṁpramoṣaḥ smṛtiḥ
| |
| − | I.12. abhyāsa vairāgyābhyāṁ tan nirodhaḥ
| |
| − | I.13. tatra sthitau yatno 'bhyāsaḥ
| |
| − | I.14. sa tu dīrgha kāla nairantarya satkārāsevito dhṛdha bhūmiḥ
| |
| − | I.15. dṛṣṭā 'nuśravika viṣaya vitṛṣṇasya vaśīkāra saṁjñā vairāgyaṁ
| |
| − | I.16. tat paraṁ puruṣakhyāter guṇa vaitṛṣṇyaṁ
| |
| − | I.17. vitarka vicārā ' 'nandā 'smitā 'nugamāt saṁprajñātaḥ
| |
| − | I.18. virāma pratyayā 'bhyāsa pūrvaḥ saṁskāra śeṣo 'nyaḥ
| |
| − | I.19. bhava pratyayo videha prakṛtilayānāṁ
| |
| − | I.20. śraddhā vīrya smṛti samādhi prajñᾱ pūrvaka itareṣāṁ
| |
| − | I.21. tīvra saṁvegānām āsannaḥ
| |
| − | I.22. mṛdu madhyā 'dhimātratvāt tato 'pi viśeṣaḥ
| |
| − | I.23. īśvara praṇidhānād vā
| |
| − | I.24. kleśa karma vipākā 'śayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ
| |
| − | I.25. tatra niratiśayaṁ sarvajña bījaṁ
| |
| − | I.26. sa eṣa pūrveṣām api guruḥ kālenā 'navacchedāt
| |
| − | I.27. tasya vācakaḥ praṇavaḥ
| |
| − | I.28. taj japas tad artha bhāvanaṁ
| |
| − | I.29. tataḥ pratyak cetanā 'dhigamo 'py antarāyā 'bhāvaś ca
| |
| − | I.30. vyādhi styāna saṁśaya pramādā 'lasyā 'virati bhrānti darśanā 'labdha bhūmikatvā 'navasthitatvāni citta vikṣepās te 'ntarāyāḥ
| |
| − | I.31. duḥkha daurmanasyā 'ṅgam ejayatva śvāsa praśvāsā vikṣepa saha bhuvaḥtat pratiṣedhārtham ekatattvā 'bhyāsaḥ
| |
| − | I.31. tat pratiṣedhārtham ekatattvā 'bhyāsaḥ
| |
| − | I.32. maitrī karuṇā mudito 'pekṣāṇāṁ sukha duḥkha puṇyā 'puṇya viṣayāṇāṁ
| |
| − | bhāvanātaś citta prasādanaṁ
| |
| − | I.34. pracchardana vidhāraṇābhyāṁ vā prāṇasya
| |
| − | I.35. viṣayavatī vā pravṛttir utpannā manasaḥ sthiti nibandhanī
| |
| − | I.36. viśokā vā jyotiṣmatī
| |
| − | I.37. vīta rāga viṣayaṁ vā cittaṁ
| |
| − | I.38. svapna nidrā jñānā 'laṁbanaṁ vā
| |
| − | I.39. yathā 'bhimata dhyānād vā
| |
| − | I.40. paramā 'ṇu parama mahattvānto 'sya vaśīkāraḥ
| |
| − | I.41. kṣīṇa vṛtter abhijātasye 'va maṇer gṛhītṛ grahaṇa grāhyeṣu tatsthatad añjanatā samāpattiḥ
| |
| − | I.42. tatra śabdā 'rtha jñāna vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ
| |
| − | I.43. smṛti pariśuddhau svarūpa śūnye 'vā 'rthamātra nirbhāsā nirvitarkā
| |
| − | I.44. etayai 'va savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā
| |
| − | I.45. sūkṣma viṣayatvaṁ cā 'liṅga paryavasānaṁ
| |
| − | I.46. tā eva sabījaḥ samādhiḥ
| |
| − | I.47. nirvicāra vaiśāradye 'dhyātma prasādaḥ
| |
| − | I.48. ṛtaṁbharā tatra prajñā
| |
| − | I.49. śrutā 'numāna prajñā 'bhyām anya viṣayā viśeṣā 'rthatvāt
| |
| − | I.50. tajjaḥ saṁskāro 'nya saṁskāra pratibandhī
| |
| − | I.51. tasyā 'pi nirodhe sarva nirodhān nirbījaḥ samādhiḥ
| |
| − |
| |
| − | CH II SADHANA PADA
| |
| − |
| |
| − | II.1. tapaḥ svādhyāye 'śvara praṇidhānāni kriyā yogaḥ
| |
| − | II.2. samādhi bhāvanārthaḥ kleśa tanū karaṇārthaś ca
| |
| − | II.3. avidyā 'smitā rāga dveṣā 'bhiniveśāḥ kleśāḥ
| |
| − | II.4. avidyā kṣetram uttareṣāṁ prasupta tanu vicchinno 'dārāṇaṁ
| |
| − | II.5. anityā 'śuci duḥkhā 'nātmasu nitya śuci sukhā 'tma khyātir avidyā
| |
| − | II.6. dṛg darśana-śaktyor ekātmatevā 'smitā
| |
| − | II.7. sukhā 'nuśayī rāgaḥ
| |
| − | II.8. duḥkhā 'nuśayī dveṣaḥ
| |
| − | II.9. svarasavāhī viduṣo 'pi tathā 'rūḍho 'bhiniveśaḥ
| |
| − | II.10. te pratiprasava heyāḥ sūkṣmāḥ
| |
| − | II.11. dhyāna heyās tad vṛttayaḥ
| |
| − | II.12. kleśa mūlaḥ karmā 'śayo dṛṣṭā 'dṛṣṭa janma vedanīyaḥ
| |
| − | II.13. sati mūle tad vipāko jāty āyur bhogāḥ
| |
| − | II.14. te hlāda paritāpa phalāḥ puṇyā 'puṇya hetutvāt
| |
| − | II.15. pariṇāma tāpa saṁskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṁ vivekinaḥ
| |
| − | II.16. heyaṁ duḥkham anāgataṁ
| |
| − | II.17. draṣṭṛ dṛśyayoḥ saṁyogo heya hetuḥ
| |
| − | II.18. prakāśa kriyā sthiti śīlaṁ bhūte 'ndriyātmakaṁ bhogā 'pavargārthaṁ dṛśyaṁ
| |
| − | II.19. viśeṣā 'viśeṣa liṅgamātrā 'liṅgāni guṇaparvāṇi
| |
| − | II.20. draṣṭā dṛśimātraḥ śuddho 'pi pratyayā 'nupaśyaḥ
| |
| − | II.21. tad artha eva dṛśyasyā 'tmā
| |
| − | II.22. kṛtārthaṁ prati naṣṭaṁ apy anaṣṭaṁ tad anya sādhāraṇatvāt
| |
| − | II.23. sva svāmi śaktyoḥ svarūpopalabdhi hetuḥ saṁyogaḥ
| |
| − | II.24. tasya hetur avidyā
| |
| − | II.25. tad abhāvāt saṁyogā 'bhāvo hānaṁ tad dṛśeḥ kaivalyaṁ
| |
| − | II.26. viveka khyātir aviplavā hāno 'pāyaḥ
| |
| − | II.27. tasya saptadhā prānta bhūmiḥ prajñā
| |
| − | II.28. yogāṅgānuṣṭhānād aśuddhi kṣaye jñāna dīptirā viveka khyāteḥ
| |
| − | II.29. yama niyamā 'sana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo
| |
| − | 'ṣṭāv aṅgāni
| |
| − | II.30 ahiṁsā satyā 'steya brahmacaryā 'parigrahā yamāḥ
| |
| − | II.31 jāti deśa kāla samayā 'navacchinnāḥ sārva bhaumā mahā vrataṁ
| |
| − | II.32 śauca santoṣa tapaḥ svādhyāye 'śvara praṇidhānāni niyamāḥ
| |
| − | II.33 vitarka bādhane pratipakṣa bhāvanaṁ
| |
| − | II.34 vitarkā hiṁsādayaḥ kṛta kāritā 'numoditā lobha krodha moha pūrvakā
| |
| − | mṛdu madhyā 'dhimātrā duḥkhā 'jñānā 'nanta phalā iti pratipakṣa bhāvanaṁ
| |
| − | II.35. ahiṁsā pratiṣṭhāyāṁ tat saṁnidhau vaira tyāgaḥ
| |
| − | II.36. satya pratiṣṭhāyāṁ kriyā phalā 'śrayatvaṁ
| |
| − | II.37. asteya pratiṣṭhāyāṁ sarva ratno 'pasthānaṁ
| |
| − | II.38. brahmacarya pratiṣṭhāyāṁ vīrya lābhaḥ
| |
| − | II.39. aparigrahasthairye janma kathantā saṁbodhaḥ
| |
| − | II.40. śaucāt svā 'ṅga jugupsā parair asaṁsargaḥ
| |
| − | II.41. sattva śuddhi saumanasyai 'kāgrye 'ndriya jayā 'tma darśana yogyatvāni ca
| |
| − | II.42. saṁtoṣād anuttamaḥ sukha lābhaḥ
| |
| − | II.43. kāye 'ndriya siddhir aśuddhi kṣayāt tapasaḥ
| |
| − | II.44. svādhyāyād iṣṭa devatā saṁprayogaḥ
| |
| − | II.45. samādhi siddhir īśvara praṇidhānāt
| |
| − | II.46. sthira sukham āsanaṁ
| |
| − | II.47. prayatna śaithilyā 'nanta samāpattibhyāṁ
| |
| − | II.48. tato dvandvā 'nabhighātaḥ
| |
| − | II.49. tasmin sati śvāsa praśvāsayor gati vicchedaḥ prāṇāyāmaḥ
| |
| − | II.50. bāhyā 'bhyantara staṁbhavṛttir deśa kāla saṁkhyābhiḥ paridṛṣṭo dīrgha sūkṣmaḥ
| |
| − | II.51. bāhyā 'bhyantara viṣayā 'kṣepī caturthaḥ
| |
| − | II.52. tataḥ kṣīyate prakāśā 'varaṇaṁ
| |
| − | II.53. dhāraṇāsu ca yogyatā manasaḥ
| |
| − | II.54. sva viṣayāsaṁprayoge citta svarūpānukāra ive 'ndriyāṇāṁ pratyāhāraḥ
| |
| − | II.55. tataḥ paramā vaśyate 'ndriyāṇāṁ
| |
| − |
| |
| − | CHAPTER III VIBHUTI PADA
| |
| − |
| |
| − | III.1 tataḥ paramā vaśyate 'ndriyāṇāṁ
| |
| − | III.2 tatra pratyayai 'katānatā dhyānaṁ
| |
| − | III.3 tad evā 'rthamātranirbhāsaṁ svarūpa śūnyam iva samādhiḥ
| |
| − | III.4 trayam ekatra saṁyamaḥ
| |
| − | III.5 taj jayāt prajñā lokaḥ
| |
| − | III.6 tasya bhūmiṣu viniyogaḥ
| |
| − | III.7 trayaṁ antaraṅgaṁ pūrvebhyaḥ
| |
| − | III.8 tad api bahiraṅgaṁ nirbījasya
| |
| − | III.9 vyutthāna nirodha saṁskārayor abhibhava prādurbhāvau nirodha kṣaṇa cittānvayo nirodha pariṇāmaḥ
| |
| − | III.10 tasya praśāntavāhitā saṁskārāt
| |
| − | III.11 sarvārthatai 'kāgratayoḥ kṣayo 'dayau cittasya samādhi pariṇāmaḥ
| |
| − | III.12 tataḥ punaḥ śᾱntoditau tulya pratyayau cittasyai 'kᾱgratᾱ pariṇᾱmaḥ
| |
| − | III.13 tataḥ punaḥ śᾱntoditau tulya pratyayau cittasyai 'kᾱgratᾱ pariṇᾱmaḥ
| |
| − | III.14 śānto 'ditā 'vyapadeśya dharmā 'nupātī dharmī
| |
| − | III.15 kramānyatvaṁ pariṇāmānyatve hetuḥ
| |
| − | III.16 pariṇāma traya saṁyamād atītā 'nāgata jñānaṁ
| |
| − | III.17 śabdā 'rtha pratyayānām itare 'tarā 'dhyāsāt saṁkaras tat pravibhāga saṁyamāt sarva bhūta ruta jñānaṁ
| |
| − | III.18 saṁskāra sākṣātkaraṇāt pūrva jāti jñānaṁ
| |
| − | III.19 pratyayasya para citta jñānaṁ
| |
| − | III.20 na ca tat sā 'laṁbanaṁ tasyā 'viṣayībhūtatvāt
| |
| − | III.21 kāya rūpa saṁyamāt tad grāhya śaktti staṁbhe cakṣuḥ prakāśā 'saṁprayoge 'ntardhānaṁ
| |
| − | III.22 sopakramaṁ nirupakramaṁ ca karma tat saṁyamād aparānta jñānaṁ ariṣṭebhyo vā
| |
| − | III.23 maitryādiṣu balāni
| |
| − | III.24 baleṣu hasti balādīni
| |
| − | III.25 pravṛtty āloka nyāsāt sūkṣma vyavahita viprakṛṣṭa jñānaṁ
| |
| − | III.26 bhuvana jñānaṁ sūrye saṁyamāt
| |
| − | III.27 candre tārā vyūha jñānaṁ
| |
| − | III.28 dhruve tad gati jñānaṁ
| |
| − | III.29 nābhi cakre kāya vyūha jñānaṁ
| |
| − | III.30 nābhi cakre kāya vyūha jñānaṁ
| |
| − | III.31 kūrma nāḍyāṁ sthairyaṁ
| |
| − | III.32 mūrdha jyotiṣi siddha darśanaṁ
| |
| − | III.33 prātibhād vā sarvaṁ
| |
| − | III.34 hṛdaye citta saṁvit
| |
| − | III.35 sattva puruṣayor atyantā 'saṁkīrṇayoḥ pratyayā 'viśeṣo bhogaḥ
| |
| − | parārthatvāt svārtha saṁyamāt puruṣa jñānaṁ
| |
| − | III.36 tataḥ prātibha śrāvaṇa vedanā 'darśā 'svāda vārtā jāyante
| |
| − | III.37 te samādhāv upasargā vyutthāne siddhayaḥ
| |
| − | III.38 bandha kāraṇa śaithilyāt pracāra saṁvedanāc ca cittasya para śarīrā 'veśaḥ
| |
| − | III.39 udāna jayāj jala paṅka kaṇṭakādiṣv asaṅga utkrāntiś ca
| |
| − | III.40 samāna jayāj jvalanaṁ
| |
| − | III.41 śrotrā 'kāśayoḥ saṁbandha saṁyamād divyaṁ śrotraṁ
| |
| − | III.42 kāyā 'kāśayoḥ saṁbandha saṁyamāl laghu tūla samāpatteś cā 'kāśa gamanaṁ
| |
| − | III.43 bahir akalpitā vṛttir mahā videhā tataḥ prakāśā 'varaṇa kṣayaḥ
| |
| − | III.44 sthūla svarūpa sūkṣmā 'nvayārthavattva saṁyamād bhūta jayaḥ
| |
| − | III.45 tato 'ṇimādi prādur bhāvaḥ kāya saṁpat tad dharmā 'nabhighātaś ca
| |
| − | III.46 rūpa lāvaṇya bala vajrasaṁhananatvāni kāya saṁpat
| |
| − | III.47 grahaṇa svarūpā 'smitā 'nvayārthavattva saṁyamād indriya jayaḥ
| |
| − | III.48 tato manojavitvaṁ vikaraṇabhāvaḥ pradhāna jayaś ca
| |
| − | III.49 sattva puruṣā 'nyatā khyātimātrasya sarva bhāvā 'dhiṣṭhātṛtvaṁ sarva ñātṛtvaṁ ca
| |
| − | III.50 tad vairāgyād api doṣa bīja kṣaye kaivalyaṁ
| |
| − | III.51 sthāny upanimantraṇe saṅga smayā 'karaṇaṁ punar aniṣṭa prasaṅgāt
| |
| − | III.52 kṣaṇa tat kramayoḥ saṁyamād vivekajaṁ jñānaṁ
| |
| − | III.53 jāti lakṣaṇa deśair anyatā 'navacchedāt tulyayos tataḥ pratipattiḥ
| |
| − | III.54 tārakaṁ sarva viṣayaṁ sarvathā viṣayaṁ akramaṁ ce 'ti vivekajaṁ jñānaṁ
| |
| − | III.55 sattva puruṣayoḥ śuddhisāṁye kaivalyaṁ
| |
| − |
| |
| − | CHAPTER IV KAIVALYA PADA
| |
| − |
| |
| − | IV.1 janmau 'ṣadhi mantra tapaḥ samādhijāḥ siddhayaḥ
| |
| − | IV.2 jāty antara pariṇāmaḥ prakṛtyā 'pūrāt
| |
| − | IV.3 nimittaṁ aprayojakaṁ prakṛtīnāṁ varaṇa bhedas tu tataḥ kṣetrikavat
| |
| − | IV.4 nirmāṇa cittāny asmitā mātrāt
| |
| − | IV.5 pravṛtti bhede prayojakaṁ cittaṁ ekam anekeṣāṁ
| |
| − | IV.6 tatra dhyānajam anāśayaṁ
| |
| − | IV.7 karmā 'śuklā 'kṛṣṇaṁ yoginas trividham itareṣāṁ
| |
| − | IV.8 tatas tad vipākā 'nuguṇānāṁ evā 'bhivyakttir vāsanānāṁ
| |
| − | IV.9 tatas tad vipākā 'nuguṇānāṁ evā 'bhivyakttir vāsanānāṁ
| |
| − | IV.10 tāsāṁ anāditvaṁ cā 'śiṣo nityatvāt
| |
| − | IV.11 hetu phalā 'śrayā 'laṁbanaih samgṛhītatvād eṣāmabhāve tad abhāvaḥ
| |
| − | IV.12 atītā 'nāgataṁ svarūpato 'sty adhva bhedād dharmāṇāṁ
| |
| − | IV.13 te vyaktta sūksmā guṇātmanaḥ
| |
| − | IV.14 pariṇāmai 'katvād vastu tattvaṁ
| |
| − | IV.15 vastu sāṁye citta bhedāt tayor vibhakttaḥ panthāḥ
| |
| − | IV.16 na cai 'ka cittatantraṁ vastu tad apramāṇakaṁ tadā kiṁ syāt
| |
| − | IV.17 tad uparāgā 'pekṣitvāc cittasya vastu jñātā 'jñātaṁ
| |
| − | IV.18 jñātāś citta vṛttayas tat prabhoḥ puruṣasyā 'pariṇāmitvāt
| |
| − | IV.19 na tat svābhāsaṁ dṛśyatvāt
| |
| − | IV.20 ekasamaye co 'bhayā 'navadhāraṇaṁ
| |
| − | IV.21 cittā 'ntara dṛśye buddhi buddher atiprasaṅgaḥ smṛti saṁkaraś ca
| |
| − | IV.22 citer apratisaṁkramāyās tad ākārā 'pattau sva buddhi saṁvedanaṁ
| |
| − | IV.23 draṣṭṛ dṛśyo 'parakttaṁ cittaṁ sarvārthaṁ
| |
| − | IV.24 draṣṭṛ dṛśyo 'parakttaṁ cittaṁ sarvārthaṁ
| |
| − | IV.25 viśeṣa darśina ātmabhāva bhāvanā vinivṛttiḥ
| |
| − | IV.26 tadā vivekaniṁnaṁ kaivalya prāgbhāraṁ cittaṁ
| |
| − | IV.27 tac chidreṣu pratyayā 'ntarāṇi saṁskārebhyaḥ
| |
| − | IV.28 hānam eṣāṁ kleśavad ukttaṁ
| |
| − | IV.29 prasaṁkhyāne 'py akusīdasya sarvathā viveka khyāter dharma meghaḥ samādhiḥ
| |
| − | IV.30 tataḥ kleśa karma nivṛttiḥ
| |
| − | IV.31 tadā sarvā 'varaṇa malāpetasya jñānasyā 'nantyāj jñeyam alpaṁ
| |
| − | IV.32 tataḥ kṛtārthānāṁ pariṇāmakrama samāptir guṇānāṁ
| |
| − | IV.33 kṣaṇa pratiyogī pariṇāmā 'parānta nirgrāhyaḥ kramaḥ
| |
| − | IV.34 puruṣārtha śūnyānāṁ guṇānāṁ prati prasavaḥ kaivalyaṁ svarūpa pratiṣṭhā vā citiśakttir itiYour upward scrolling text goes here</marquee>]]
| |