Difference between revisions of "Articles"

From Vinyasa Krama
Jump to: navigation, search
Line 8: Line 8:
  
 
[http://www.namarupa.org/magazine/nr06/downloads/05_NR6-Srivatsa.pdf My Studies with Shri T. Krishnamacharya], published in [http://www.namarupa.org/ Namarupa Magazine].
 
[http://www.namarupa.org/magazine/nr06/downloads/05_NR6-Srivatsa.pdf My Studies with Shri T. Krishnamacharya], published in [http://www.namarupa.org/ Namarupa Magazine].
 
[[<marquee  behavior="scroll" direction="up">                            YOGA SUTRA OF PATANJALI
 
                            CH I SAMADHI PADA
 
 
          I.1          atha yogā 'nuśāsanaṃ
 
          I.2          yogaś citta vṛtti nirodhaḥ
 
I.3. tadā draṣṭuḥ svarūpe 'vasthānaṃ
 
I.4.  vṛtti sārūpyam itaratra
 
I.5.  vṛttayaḥ pañcatayyaḥ kliṣṭā 'kliṣṭāḥ
 
I.6. pramāṇa viparyaya vikalpa nidrā smṛtayaḥ
 
I.7.          pratyakṣā 'numānā ' 'gamāḥ pramāṇāni
 
I.8.  viparyayo mithyā-jñānam atad rūpa pratiṣṭhaṁ
 
I.9.  śabda jñānā 'nupātī vastu-śūnyo vikalpaḥ
 
I.10.  abhāva pratyayā 'laṁbanā vṛttir nidrā
 
I.11. anubhūta viṣayā 'saṁpramoṣaḥ smṛtiḥ
 
I.12.  abhyāsa vairāgyābhyāṁ tan nirodhaḥ
 
I.13.  tatra sthitau yatno 'bhyāsaḥ
 
I.14. sa tu dīrgha kāla nairantarya satkārāsevito dhṛdha bhūmiḥ
 
I.15.  dṛṣṭā 'nuśravika viṣaya vitṛṣṇasya vaśīkāra saṁjñā vairāgyaṁ
 
I.16. tat paraṁ puruṣakhyāter guṇa vaitṛṣṇyaṁ
 
I.17. vitarka vicārā ' 'nandā 'smitā 'nugamāt saṁprajñātaḥ
 
I.18. virāma pratyayā 'bhyāsa pūrvaḥ saṁskāra śeṣo 'nyaḥ
 
I.19. bhava pratyayo videha prakṛtilayānāṁ
 
I.20. śraddhā vīrya smṛti samādhi prajñᾱ pūrvaka itareṣāṁ
 
I.21. tīvra saṁvegānām āsannaḥ
 
I.22. mṛdu madhyā 'dhimātratvāt tato 'pi viśeṣaḥ
 
I.23. īśvara praṇidhānād vā
 
I.24. kleśa karma vipākā 'śayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ
 
I.25. tatra niratiśayaṁ sarvajña bījaṁ
 
I.26. sa eṣa pūrveṣām api guruḥ kālenā 'navacchedāt
 
I.27. tasya vācakaḥ praṇavaḥ
 
I.28. taj japas tad artha bhāvanaṁ
 
I.29. tataḥ pratyak cetanā 'dhigamo 'py antarāyā 'bhāvaś ca
 
I.30. vyādhi styāna saṁśaya pramādā 'lasyā 'virati bhrānti darśanā 'labdha            bhūmikatvā 'navasthitatvāni citta vikṣepās te 'ntarāyāḥ
 
I.31. duḥkha daurmanasyā 'ṅgam ejayatva śvāsa praśvāsā vikṣepa saha bhuvaḥtat    pratiṣedhārtham ekatattvā 'bhyāsaḥ
 
I.31. tat pratiṣedhārtham ekatattvā 'bhyāsaḥ
 
I.32. maitrī karuṇā mudito 'pekṣāṇāṁ sukha duḥkha puṇyā 'puṇya viṣayāṇāṁ
 
                        bhāvanātaś citta prasādanaṁ
 
I.34. pracchardana vidhāraṇābhyāṁ vā prāṇasya
 
I.35. viṣayavatī vā pravṛttir utpannā manasaḥ sthiti nibandhanī
 
I.36. viśokā vā jyotiṣmatī
 
I.37. vīta rāga viṣayaṁ vā cittaṁ
 
I.38. svapna nidrā jñānā 'laṁbanaṁ vā
 
I.39. yathā 'bhimata dhyānād vā
 
I.40. paramā 'ṇu parama mahattvānto 'sya vaśīkāraḥ
 
I.41. kṣīṇa vṛtter abhijātasye 'va maṇer gṛhītṛ grahaṇa grāhyeṣu tatsthatad        añjanatā samāpattiḥ
 
I.42. tatra śabdā 'rtha jñāna vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ
 
I.43. smṛti pariśuddhau svarūpa śūnye 'vā 'rthamātra nirbhāsā nirvitarkā
 
I.44. etayai 'va savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā
 
I.45. sūkṣma viṣayatvaṁ cā 'liṅga paryavasānaṁ
 
I.46. tā eva sabījaḥ samādhiḥ
 
I.47. nirvicāra vaiśāradye 'dhyātma prasādaḥ
 
I.48. ṛtaṁbharā tatra prajñā
 
I.49. śrutā 'numāna prajñā 'bhyām anya viṣayā viśeṣā 'rthatvāt
 
I.50. tajjaḥ saṁskāro 'nya saṁskāra pratibandhī
 
I.51. tasyā 'pi nirodhe sarva nirodhān nirbījaḥ samādhiḥ
 
 
          CH II SADHANA PADA
 
 
II.1. tapaḥ svādhyāye 'śvara praṇidhānāni kriyā yogaḥ
 
II.2. samādhi bhāvanārthaḥ kleśa tanū karaṇārthaś ca
 
II.3. avidyā 'smitā rāga dveṣā 'bhiniveśāḥ kleśāḥ
 
II.4. avidyā kṣetram uttareṣāṁ prasupta tanu vicchinno 'dārāṇaṁ
 
II.5. anityā 'śuci duḥkhā 'nātmasu nitya śuci sukhā 'tma khyātir avidyā
 
II.6. dṛg darśana-śaktyor ekātmatevā 'smitā
 
II.7. sukhā 'nuśayī rāgaḥ
 
II.8. duḥkhā 'nuśayī dveṣaḥ
 
II.9. svarasavāhī viduṣo 'pi tathā 'rūḍho 'bhiniveśaḥ
 
II.10. te pratiprasava heyāḥ sūkṣmāḥ
 
II.11. dhyāna heyās tad vṛttayaḥ
 
II.12. kleśa mūlaḥ karmā 'śayo dṛṣṭā 'dṛṣṭa janma vedanīyaḥ
 
II.13. sati mūle tad vipāko jāty āyur bhogāḥ
 
II.14. te hlāda paritāpa phalāḥ puṇyā 'puṇya hetutvāt
 
II.15. pariṇāma tāpa saṁskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva        sarvaṁ vivekinaḥ
 
II.16. heyaṁ duḥkham anāgataṁ
 
II.17. draṣṭṛ dṛśyayoḥ saṁyogo heya hetuḥ
 
II.18. prakāśa kriyā sthiti śīlaṁ bhūte 'ndriyātmakaṁ bhogā 'pavargārthaṁ dṛśyaṁ
 
II.19. viśeṣā 'viśeṣa liṅgamātrā 'liṅgāni guṇaparvāṇi
 
II.20. draṣṭā dṛśimātraḥ śuddho 'pi pratyayā 'nupaśyaḥ
 
II.21. tad artha eva dṛśyasyā 'tmā
 
II.22. kṛtārthaṁ prati naṣṭaṁ apy anaṣṭaṁ tad anya sādhāraṇatvāt
 
II.23. sva svāmi śaktyoḥ svarūpopalabdhi hetuḥ saṁyogaḥ
 
II.24. tasya hetur avidyā
 
II.25. tad abhāvāt saṁyogā 'bhāvo hānaṁ tad dṛśeḥ kaivalyaṁ
 
II.26. viveka khyātir aviplavā hāno 'pāyaḥ
 
II.27. tasya saptadhā prānta bhūmiḥ prajñā
 
II.28. yogāṅgānuṣṭhānād aśuddhi kṣaye jñāna dīptirā viveka khyāteḥ
 
II.29. yama niyamā 'sana prāṇāyāma pratyāhāra dhāraṇā dhyāna  samādhayo
 
                      'ṣṭāv aṅgāni
 
II.30 ahiṁsā satyā 'steya brahmacaryā 'parigrahā yamāḥ
 
II.31 jāti deśa kāla samayā 'navacchinnāḥ sārva bhaumā mahā vrataṁ
 
II.32 śauca santoṣa tapaḥ svādhyāye 'śvara praṇidhānāni niyamāḥ
 
II.33 vitarka bādhane pratipakṣa bhāvanaṁ
 
II.34 vitarkā hiṁsādayaḥ kṛta kāritā 'numoditā lobha krodha moha  pūrvakā
 
                        mṛdu madhyā 'dhimātrā duḥkhā 'jñānā 'nanta phalā iti pratipakṣa            bhāvanaṁ
 
II.35. ahiṁsā pratiṣṭhāyāṁ tat saṁnidhau vaira tyāgaḥ
 
II.36. satya pratiṣṭhāyāṁ kriyā phalā 'śrayatvaṁ
 
II.37. asteya pratiṣṭhāyāṁ sarva ratno 'pasthānaṁ 
 
II.38. brahmacarya pratiṣṭhāyāṁ vīrya lābhaḥ 
 
II.39. aparigrahasthairye janma kathantā saṁbodhaḥ
 
II.40. śaucāt svā 'ṅga jugupsā parair asaṁsargaḥ
 
II.41. sattva śuddhi saumanasyai 'kāgrye 'ndriya jayā 'tma darśana yogyatvāni ca
 
II.42. saṁtoṣād anuttamaḥ sukha lābhaḥ
 
II.43. kāye 'ndriya siddhir aśuddhi kṣayāt tapasaḥ
 
II.44. svādhyāyād iṣṭa devatā saṁprayogaḥ
 
II.45. samādhi siddhir īśvara praṇidhānāt
 
II.46. sthira sukham āsanaṁ
 
II.47. prayatna śaithilyā 'nanta samāpattibhyāṁ
 
II.48. tato dvandvā 'nabhighātaḥ
 
II.49. tasmin sati śvāsa praśvāsayor gati vicchedaḥ prāṇāyāmaḥ
 
II.50. bāhyā 'bhyantara staṁbhavṛttir deśa kāla saṁkhyābhiḥ paridṛṣṭo    dīrgha  sūkṣmaḥ
 
II.51. bāhyā 'bhyantara viṣayā 'kṣepī caturthaḥ
 
II.52. tataḥ kṣīyate prakāśā 'varaṇaṁ
 
II.53. dhāraṇāsu ca yogyatā manasaḥ
 
II.54. sva viṣayāsaṁprayoge citta svarūpānukāra ive 'ndriyāṇāṁ pratyāhāraḥ
 
II.55. tataḥ paramā vaśyate 'ndriyāṇāṁ
 
                         
 
                      CHAPTER III      VIBHUTI PADA
 
 
III.1 tataḥ paramā vaśyate 'ndriyāṇāṁ
 
III.2 tatra pratyayai 'katānatā dhyānaṁ
 
III.3 tad evā 'rthamātranirbhāsaṁ svarūpa śūnyam iva samādhiḥ
 
III.4 trayam ekatra saṁyamaḥ
 
III.5 taj jayāt prajñā lokaḥ
 
III.6 tasya bhūmiṣu viniyogaḥ
 
III.7 trayaṁ antaraṅgaṁ pūrvebhyaḥ
 
III.8 tad api bahiraṅgaṁ nirbījasya
 
III.9 vyutthāna nirodha saṁskārayor abhibhava prādurbhāvau nirodha  kṣaṇa  cittānvayo nirodha pariṇāmaḥ
 
III.10 tasya praśāntavāhitā saṁskārāt
 
III.11 sarvārthatai 'kāgratayoḥ kṣayo 'dayau cittasya samādhi pariṇāmaḥ
 
III.12 tataḥ punaḥ śᾱntoditau tulya pratyayau cittasyai 'kᾱgratᾱ  pariṇᾱmaḥ
 
III.13 tataḥ punaḥ śᾱntoditau tulya pratyayau cittasyai 'kᾱgratᾱ pariṇᾱmaḥ
 
III.14 śānto 'ditā 'vyapadeśya dharmā 'nupātī dharmī
 
III.15 kramānyatvaṁ pariṇāmānyatve hetuḥ
 
III.16 pariṇāma traya saṁyamād atītā 'nāgata jñānaṁ
 
III.17 śabdā 'rtha pratyayānām itare 'tarā 'dhyāsāt saṁkaras tat pravibhāga saṁyamāt sarva bhūta ruta jñānaṁ
 
III.18 saṁskāra sākṣātkaraṇāt pūrva jāti jñānaṁ
 
III.19 pratyayasya para citta jñānaṁ
 
III.20 na ca tat sā 'laṁbanaṁ tasyā 'viṣayībhūtatvāt
 
III.21 kāya rūpa saṁyamāt tad grāhya śaktti staṁbhe cakṣuḥ prakāśā 'saṁprayoge 'ntardhānaṁ
 
          III.22    sopakramaṁ nirupakramaṁ ca karma tat saṁyamād aparānta              jñānaṁ  ariṣṭebhyo vā
 
III.23 maitryādiṣu balāni
 
III.24 baleṣu hasti balādīni
 
III.25 pravṛtty āloka nyāsāt sūkṣma vyavahita viprakṛṣṭa jñānaṁ
 
III.26 bhuvana jñānaṁ sūrye saṁyamāt
 
III.27 candre tārā vyūha jñānaṁ
 
III.28 dhruve tad gati jñānaṁ
 
III.29 nābhi cakre kāya vyūha jñānaṁ
 
III.30 nābhi cakre kāya vyūha jñānaṁ
 
III.31 kūrma nāḍyāṁ sthairyaṁ
 
III.32 mūrdha jyotiṣi siddha darśanaṁ
 
III.33 prātibhād vā sarvaṁ
 
III.34 hṛdaye citta saṁvit
 
III.35 sattva puruṣayor atyantā 'saṁkīrṇayoḥ pratyayā 'viśeṣo bhogaḥ
 
                        parārthatvāt svārtha saṁyamāt puruṣa jñānaṁ
 
III.36 tataḥ prātibha śrāvaṇa vedanā 'darśā 'svāda vārtā jāyante
 
III.37 te samādhāv upasargā vyutthāne siddhayaḥ 
 
III.38 bandha kāraṇa śaithilyāt pracāra saṁvedanāc ca cittasya para      śarīrā 'veśaḥ
 
III.39 udāna jayāj jala paṅka kaṇṭakādiṣv asaṅga utkrāntiś ca
 
III.40 samāna jayāj jvalanaṁ
 
III.41 śrotrā 'kāśayoḥ saṁbandha saṁyamād divyaṁ śrotraṁ
 
III.42 kāyā 'kāśayoḥ saṁbandha saṁyamāl laghu tūla samāpatteś cā 'kāśa gamanaṁ
 
III.43 bahir akalpitā vṛttir mahā videhā tataḥ prakāśā 'varaṇa kṣayaḥ
 
III.44 sthūla svarūpa sūkṣmā 'nvayārthavattva saṁyamād bhūta jayaḥ
 
III.45 tato 'ṇimādi prādur bhāvaḥ kāya saṁpat tad dharmā 'nabhighātaś ca
 
III.46 rūpa lāvaṇya bala vajrasaṁhananatvāni kāya saṁpat
 
III.47 grahaṇa svarūpā 'smitā 'nvayārthavattva saṁyamād indriya jayaḥ
 
III.48 tato manojavitvaṁ vikaraṇabhāvaḥ pradhāna jayaś ca
 
III.49 sattva puruṣā 'nyatā khyātimātrasya sarva bhāvā 'dhiṣṭhātṛtvaṁ sarva ñātṛtvaṁ ca
 
III.50 tad vairāgyād api doṣa bīja kṣaye kaivalyaṁ
 
III.51  sthāny upanimantraṇe saṅga smayā 'karaṇaṁ punar aniṣṭa prasaṅgāt
 
III.52 kṣaṇa tat kramayoḥ saṁyamād vivekajaṁ jñānaṁ
 
III.53 jāti lakṣaṇa deśair anyatā 'navacchedāt tulyayos tataḥ pratipattiḥ
 
III.54 tārakaṁ sarva viṣayaṁ sarvathā viṣayaṁ akramaṁ ce 'ti vivekajaṁ jñānaṁ
 
III.55 sattva puruṣayoḥ śuddhisāṁye kaivalyaṁ
 
 
                        CHAPTER IV KAIVALYA PADA
 
 
IV.1            janmau 'ṣadhi mantra tapaḥ samādhijāḥ siddhayaḥ
 
IV.2          jāty antara pariṇāmaḥ prakṛtyā 'pūrāt
 
IV.3          nimittaṁ aprayojakaṁ prakṛtīnāṁ varaṇa bhedas tu tataḥ    kṣetrikavat
 
IV.4          nirmāṇa cittāny asmitā mātrāt
 
IV.5            pravṛtti bhede prayojakaṁ cittaṁ ekam anekeṣāṁ
 
IV.6            tatra dhyānajam anāśayaṁ
 
IV.7            karmā 'śuklā 'kṛṣṇaṁ yoginas trividham itareṣāṁ
 
IV.8            tatas tad vipākā 'nuguṇānāṁ evā 'bhivyakttir vāsanānāṁ
 
IV.9            tatas tad vipākā 'nuguṇānāṁ evā 'bhivyakttir vāsanānāṁ
 
IV.10            tāsāṁ anāditvaṁ cā 'śiṣo nityatvāt
 
IV.11            hetu phalā 'śrayā 'laṁbanaih samgṛhītatvād eṣāmabhāve tad abhāvaḥ
 
IV.12 atītā 'nāgataṁ svarūpato 'sty adhva bhedād dharmāṇāṁ
 
IV.13 te vyaktta sūksmā guṇātmanaḥ
 
IV.14 pariṇāmai 'katvād vastu tattvaṁ
 
IV.15 vastu sāṁye citta bhedāt tayor vibhakttaḥ panthāḥ
 
IV.16 na cai 'ka cittatantraṁ vastu tad apramāṇakaṁ tadā kiṁ syāt
 
IV.17 tad uparāgā 'pekṣitvāc cittasya vastu jñātā 'jñātaṁ
 
IV.18 jñātāś citta vṛttayas tat prabhoḥ puruṣasyā 'pariṇāmitvāt
 
IV.19 na tat svābhāsaṁ dṛśyatvāt
 
IV.20 ekasamaye co 'bhayā 'navadhāraṇaṁ
 
IV.21 cittā 'ntara dṛśye buddhi buddher atiprasaṅgaḥ smṛti saṁkaraś ca
 
IV.22 citer apratisaṁkramāyās tad ākārā 'pattau sva buddhi saṁvedanaṁ
 
IV.23 draṣṭṛ dṛśyo 'parakttaṁ cittaṁ sarvārthaṁ
 
IV.24 draṣṭṛ dṛśyo 'parakttaṁ cittaṁ sarvārthaṁ
 
IV.25 viśeṣa darśina ātmabhāva bhāvanā vinivṛttiḥ
 
IV.26 tadā vivekaniṁnaṁ kaivalya prāgbhāraṁ cittaṁ
 
IV.27 tac chidreṣu pratyayā 'ntarāṇi saṁskārebhyaḥ
 
IV.28 hānam eṣāṁ kleśavad ukttaṁ
 
IV.29 prasaṁkhyāne 'py akusīdasya sarvathā viveka khyāter dharma meghaḥ samādhiḥ
 
IV.30 tataḥ kleśa karma nivṛttiḥ
 
IV.31 tadā sarvā 'varaṇa malāpetasya jñānasyā 'nantyāj jñeyam alpaṁ
 
IV.32 tataḥ kṛtārthānāṁ pariṇāmakrama samāptir guṇānāṁ
 
IV.33 kṣaṇa pratiyogī pariṇāmā 'parānta nirgrāhyaḥ kramaḥ
 
IV.34 puruṣārtha śūnyānāṁ guṇānāṁ prati prasavaḥ kaivalyaṁ svarūpa pratiṣṭhā vā citiśakttir itiYour upward scrolling text goes here</marquee>]]
 

Revision as of 17:26, 22 August 2013

Publications | Events | Articles | Gallery | Chants | Graduates/Teachers | Past Events | Syllabus Teacher Training 200 Hr | Newsletter

Here are some articles written by Srivasta Ramaswami:

On Patanjali

Surya Namaskara (Sun Salutation)

My Studies with Shri T. Krishnamacharya, published in Namarupa Magazine.