Articles

From Vinyasa Krama
Revision as of 17:23, 22 August 2013 by Ramsrivatsa (Talk | contribs)

Jump to: navigation, search

Publications | Events | Articles | Gallery | Chants | Graduates/Teachers | Past Events | Syllabus Teacher Training 200 Hr | Newsletter

Here are some articles written by Srivasta Ramaswami:

On Patanjali

Surya Namaskara (Sun Salutation)

My Studies with Shri T. Krishnamacharya, published in Namarupa Magazine.

[[<marquee behavior="scroll" direction="up"> YOGA SUTRA OF PATANJALI

                            CH I SAMADHI PADA
         I.1          atha yogā 'nuśāsanaṃ
         I.2           yogaś citta vṛtti nirodhaḥ

I.3. tadā draṣṭuḥ svarūpe 'vasthānaṃ I.4. vṛtti sārūpyam itaratra I.5. vṛttayaḥ pañcatayyaḥ kliṣṭā 'kliṣṭāḥ I.6. pramāṇa viparyaya vikalpa nidrā smṛtayaḥ I.7. pratyakṣā 'numānā ' 'gamāḥ pramāṇāni I.8. viparyayo mithyā-jñānam atad rūpa pratiṣṭhaṁ I.9. śabda jñānā 'nupātī vastu-śūnyo vikalpaḥ I.10. abhāva pratyayā 'laṁbanā vṛttir nidrā I.11. anubhūta viṣayā 'saṁpramoṣaḥ smṛtiḥ I.12. abhyāsa vairāgyābhyāṁ tan nirodhaḥ I.13. tatra sthitau yatno 'bhyāsaḥ I.14. sa tu dīrgha kāla nairantarya satkārāsevito dhṛdha bhūmiḥ I.15. dṛṣṭā 'nuśravika viṣaya vitṛṣṇasya vaśīkāra saṁjñā vairāgyaṁ I.16. tat paraṁ puruṣakhyāter guṇa vaitṛṣṇyaṁ I.17. vitarka vicārā ' 'nandā 'smitā 'nugamāt saṁprajñātaḥ I.18. virāma pratyayā 'bhyāsa pūrvaḥ saṁskāra śeṣo 'nyaḥ I.19. bhava pratyayo videha prakṛtilayānāṁ I.20. śraddhā vīrya smṛti samādhi prajñᾱ pūrvaka itareṣāṁ I.21. tīvra saṁvegānām āsannaḥ I.22. mṛdu madhyā 'dhimātratvāt tato 'pi viśeṣaḥ I.23. īśvara praṇidhānād vā I.24. kleśa karma vipākā 'śayair aparāmṛṣṭaḥ puruṣa viśeṣa īśvaraḥ I.25. tatra niratiśayaṁ sarvajña bījaṁ I.26. sa eṣa pūrveṣām api guruḥ kālenā 'navacchedāt I.27. tasya vācakaḥ praṇavaḥ I.28. taj japas tad artha bhāvanaṁ I.29. tataḥ pratyak cetanā 'dhigamo 'py antarāyā 'bhāvaś ca I.30. vyādhi styāna saṁśaya pramādā 'lasyā 'virati bhrānti darśanā 'labdha bhūmikatvā 'navasthitatvāni citta vikṣepās te 'ntarāyāḥ I.31. duḥkha daurmanasyā 'ṅgam ejayatva śvāsa praśvāsā vikṣepa saha bhuvaḥtat pratiṣedhārtham ekatattvā 'bhyāsaḥ I.31. tat pratiṣedhārtham ekatattvā 'bhyāsaḥ I.32. maitrī karuṇā mudito 'pekṣāṇāṁ sukha duḥkha puṇyā 'puṇya viṣayāṇāṁ

                       bhāvanātaś citta prasādanaṁ

I.34. pracchardana vidhāraṇābhyāṁ vā prāṇasya I.35. viṣayavatī vā pravṛttir utpannā manasaḥ sthiti nibandhanī I.36. viśokā vā jyotiṣmatī I.37. vīta rāga viṣayaṁ vā cittaṁ I.38. svapna nidrā jñānā 'laṁbanaṁ vā I.39. yathā 'bhimata dhyānād vā I.40. paramā 'ṇu parama mahattvānto 'sya vaśīkāraḥ I.41. kṣīṇa vṛtter abhijātasye 'va maṇer gṛhītṛ grahaṇa grāhyeṣu tatsthatad añjanatā samāpattiḥ I.42. tatra śabdā 'rtha jñāna vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ I.43. smṛti pariśuddhau svarūpa śūnye 'vā 'rthamātra nirbhāsā nirvitarkā I.44. etayai 'va savicārā nirvicārā ca sūkṣma viṣayā vyākhyātā I.45. sūkṣma viṣayatvaṁ cā 'liṅga paryavasānaṁ I.46. tā eva sabījaḥ samādhiḥ I.47. nirvicāra vaiśāradye 'dhyātma prasādaḥ I.48. ṛtaṁbharā tatra prajñā I.49. śrutā 'numāna prajñā 'bhyām anya viṣayā viśeṣā 'rthatvāt I.50. tajjaḥ saṁskāro 'nya saṁskāra pratibandhī I.51. tasyā 'pi nirodhe sarva nirodhān nirbījaḥ samādhiḥ

         CH II SADHANA PADA

II.1. tapaḥ svādhyāye 'śvara praṇidhānāni kriyā yogaḥ II.2. samādhi bhāvanārthaḥ kleśa tanū karaṇārthaś ca II.3. avidyā 'smitā rāga dveṣā 'bhiniveśāḥ kleśāḥ II.4. avidyā kṣetram uttareṣāṁ prasupta tanu vicchinno 'dārāṇaṁ II.5. anityā 'śuci duḥkhā 'nātmasu nitya śuci sukhā 'tma khyātir avidyā II.6. dṛg darśana-śaktyor ekātmatevā 'smitā II.7. sukhā 'nuśayī rāgaḥ II.8. duḥkhā 'nuśayī dveṣaḥ II.9. svarasavāhī viduṣo 'pi tathā 'rūḍho 'bhiniveśaḥ II.10. te pratiprasava heyāḥ sūkṣmāḥ II.11. dhyāna heyās tad vṛttayaḥ II.12. kleśa mūlaḥ karmā 'śayo dṛṣṭā 'dṛṣṭa janma vedanīyaḥ II.13. sati mūle tad vipāko jāty āyur bhogāḥ II.14. te hlāda paritāpa phalāḥ puṇyā 'puṇya hetutvāt II.15. pariṇāma tāpa saṁskāra duḥkhair guṇa vṛtti virodhāc ca duḥkham eva sarvaṁ vivekinaḥ II.16. heyaṁ duḥkham anāgataṁ II.17. draṣṭṛ dṛśyayoḥ saṁyogo heya hetuḥ II.18. prakāśa kriyā sthiti śīlaṁ bhūte 'ndriyātmakaṁ bhogā 'pavargārthaṁ dṛśyaṁ II.19. viśeṣā 'viśeṣa liṅgamātrā 'liṅgāni guṇaparvāṇi II.20. draṣṭā dṛśimātraḥ śuddho 'pi pratyayā 'nupaśyaḥ II.21. tad artha eva dṛśyasyā 'tmā II.22. kṛtārthaṁ prati naṣṭaṁ apy anaṣṭaṁ tad anya sādhāraṇatvāt II.23. sva svāmi śaktyoḥ svarūpopalabdhi hetuḥ saṁyogaḥ II.24. tasya hetur avidyā II.25. tad abhāvāt saṁyogā 'bhāvo hānaṁ tad dṛśeḥ kaivalyaṁ II.26. viveka khyātir aviplavā hāno 'pāyaḥ II.27. tasya saptadhā prānta bhūmiḥ prajñā II.28. yogāṅgānuṣṭhānād aśuddhi kṣaye jñāna dīptirā viveka khyāteḥ II.29. yama niyamā 'sana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo

                      'ṣṭāv aṅgāni

II.30 ahiṁsā satyā 'steya brahmacaryā 'parigrahā yamāḥ II.31 jāti deśa kāla samayā 'navacchinnāḥ sārva bhaumā mahā vrataṁ II.32 śauca santoṣa tapaḥ svādhyāye 'śvara praṇidhānāni niyamāḥ II.33 vitarka bādhane pratipakṣa bhāvanaṁ II.34 vitarkā hiṁsādayaḥ kṛta kāritā 'numoditā lobha krodha moha pūrvakā

                       mṛdu madhyā 'dhimātrā duḥkhā 'jñānā 'nanta phalā iti pratipakṣa            bhāvanaṁ

II.35. ahiṁsā pratiṣṭhāyāṁ tat saṁnidhau vaira tyāgaḥ II.36. satya pratiṣṭhāyāṁ kriyā phalā 'śrayatvaṁ II.37. asteya pratiṣṭhāyāṁ sarva ratno 'pasthānaṁ II.38. brahmacarya pratiṣṭhāyāṁ vīrya lābhaḥ II.39. aparigrahasthairye janma kathantā saṁbodhaḥ II.40. śaucāt svā 'ṅga jugupsā parair asaṁsargaḥ II.41. sattva śuddhi saumanasyai 'kāgrye 'ndriya jayā 'tma darśana yogyatvāni ca II.42. saṁtoṣād anuttamaḥ sukha lābhaḥ II.43. kāye 'ndriya siddhir aśuddhi kṣayāt tapasaḥ II.44. svādhyāyād iṣṭa devatā saṁprayogaḥ II.45. samādhi siddhir īśvara praṇidhānāt II.46. sthira sukham āsanaṁ II.47. prayatna śaithilyā 'nanta samāpattibhyāṁ II.48. tato dvandvā 'nabhighātaḥ II.49. tasmin sati śvāsa praśvāsayor gati vicchedaḥ prāṇāyāmaḥ II.50. bāhyā 'bhyantara staṁbhavṛttir deśa kāla saṁkhyābhiḥ paridṛṣṭo dīrgha sūkṣmaḥ II.51. bāhyā 'bhyantara viṣayā 'kṣepī caturthaḥ II.52. tataḥ kṣīyate prakāśā 'varaṇaṁ II.53. dhāraṇāsu ca yogyatā manasaḥ II.54. sva viṣayāsaṁprayoge citta svarūpānukāra ive 'ndriyāṇāṁ pratyāhāraḥ II.55. tataḥ paramā vaśyate 'ndriyāṇāṁ

                      CHAPTER III      VIBHUTI PADA

III.1 tataḥ paramā vaśyate 'ndriyāṇāṁ III.2 tatra pratyayai 'katānatā dhyānaṁ III.3 tad evā 'rthamātranirbhāsaṁ svarūpa śūnyam iva samādhiḥ III.4 trayam ekatra saṁyamaḥ III.5 taj jayāt prajñā lokaḥ III.6 tasya bhūmiṣu viniyogaḥ III.7 trayaṁ antaraṅgaṁ pūrvebhyaḥ III.8 tad api bahiraṅgaṁ nirbījasya III.9 vyutthāna nirodha saṁskārayor abhibhava prādurbhāvau nirodha kṣaṇa cittānvayo nirodha pariṇāmaḥ III.10 tasya praśāntavāhitā saṁskārāt III.11 sarvārthatai 'kāgratayoḥ kṣayo 'dayau cittasya samādhi pariṇāmaḥ III.12 tataḥ punaḥ śᾱntoditau tulya pratyayau cittasyai 'kᾱgratᾱ pariṇᾱmaḥ III.13 tataḥ punaḥ śᾱntoditau tulya pratyayau cittasyai 'kᾱgratᾱ pariṇᾱmaḥ III.14 śānto 'ditā 'vyapadeśya dharmā 'nupātī dharmī III.15 kramānyatvaṁ pariṇāmānyatve hetuḥ III.16 pariṇāma traya saṁyamād atītā 'nāgata jñānaṁ III.17 śabdā 'rtha pratyayānām itare 'tarā 'dhyāsāt saṁkaras tat pravibhāga saṁyamāt sarva bhūta ruta jñānaṁ III.18 saṁskāra sākṣātkaraṇāt pūrva jāti jñānaṁ III.19 pratyayasya para citta jñānaṁ III.20 na ca tat sā 'laṁbanaṁ tasyā 'viṣayībhūtatvāt III.21 kāya rūpa saṁyamāt tad grāhya śaktti staṁbhe cakṣuḥ prakāśā 'saṁprayoge 'ntardhānaṁ

          III.22     sopakramaṁ nirupakramaṁ ca karma tat saṁyamād aparānta              jñānaṁ  ariṣṭebhyo vā

III.23 maitryādiṣu balāni III.24 baleṣu hasti balādīni III.25 pravṛtty āloka nyāsāt sūkṣma vyavahita viprakṛṣṭa jñānaṁ III.26 bhuvana jñānaṁ sūrye saṁyamāt III.27 candre tārā vyūha jñānaṁ III.28 dhruve tad gati jñānaṁ III.29 nābhi cakre kāya vyūha jñānaṁ III.30 nābhi cakre kāya vyūha jñānaṁ III.31 kūrma nāḍyāṁ sthairyaṁ III.32 mūrdha jyotiṣi siddha darśanaṁ III.33 prātibhād vā sarvaṁ III.34 hṛdaye citta saṁvit III.35 sattva puruṣayor atyantā 'saṁkīrṇayoḥ pratyayā 'viśeṣo bhogaḥ

                       parārthatvāt svārtha saṁyamāt puruṣa jñānaṁ

III.36 tataḥ prātibha śrāvaṇa vedanā 'darśā 'svāda vārtā jāyante III.37 te samādhāv upasargā vyutthāne siddhayaḥ III.38 bandha kāraṇa śaithilyāt pracāra saṁvedanāc ca cittasya para śarīrā 'veśaḥ III.39 udāna jayāj jala paṅka kaṇṭakādiṣv asaṅga utkrāntiś ca III.40 samāna jayāj jvalanaṁ III.41 śrotrā 'kāśayoḥ saṁbandha saṁyamād divyaṁ śrotraṁ III.42 kāyā 'kāśayoḥ saṁbandha saṁyamāl laghu tūla samāpatteś cā 'kāśa gamanaṁ III.43 bahir akalpitā vṛttir mahā videhā tataḥ prakāśā 'varaṇa kṣayaḥ III.44 sthūla svarūpa sūkṣmā 'nvayārthavattva saṁyamād bhūta jayaḥ III.45 tato 'ṇimādi prādur bhāvaḥ kāya saṁpat tad dharmā 'nabhighātaś ca III.46 rūpa lāvaṇya bala vajrasaṁhananatvāni kāya saṁpat III.47 grahaṇa svarūpā 'smitā 'nvayārthavattva saṁyamād indriya jayaḥ III.48 tato manojavitvaṁ vikaraṇabhāvaḥ pradhāna jayaś ca III.49 sattva puruṣā 'nyatā khyātimātrasya sarva bhāvā 'dhiṣṭhātṛtvaṁ sarva ñātṛtvaṁ ca III.50 tad vairāgyād api doṣa bīja kṣaye kaivalyaṁ III.51 sthāny upanimantraṇe saṅga smayā 'karaṇaṁ punar aniṣṭa prasaṅgāt III.52 kṣaṇa tat kramayoḥ saṁyamād vivekajaṁ jñānaṁ III.53 jāti lakṣaṇa deśair anyatā 'navacchedāt tulyayos tataḥ pratipattiḥ III.54 tārakaṁ sarva viṣayaṁ sarvathā viṣayaṁ akramaṁ ce 'ti vivekajaṁ jñānaṁ III.55 sattva puruṣayoḥ śuddhisāṁye kaivalyaṁ

                        CHAPTER IV KAIVALYA PADA

IV.1 janmau 'ṣadhi mantra tapaḥ samādhijāḥ siddhayaḥ IV.2 jāty antara pariṇāmaḥ prakṛtyā 'pūrāt IV.3 nimittaṁ aprayojakaṁ prakṛtīnāṁ varaṇa bhedas tu tataḥ kṣetrikavat IV.4 nirmāṇa cittāny asmitā mātrāt IV.5 pravṛtti bhede prayojakaṁ cittaṁ ekam anekeṣāṁ IV.6 tatra dhyānajam anāśayaṁ IV.7 karmā 'śuklā 'kṛṣṇaṁ yoginas trividham itareṣāṁ IV.8 tatas tad vipākā 'nuguṇānāṁ evā 'bhivyakttir vāsanānāṁ IV.9 tatas tad vipākā 'nuguṇānāṁ evā 'bhivyakttir vāsanānāṁ IV.10 tāsāṁ anāditvaṁ cā 'śiṣo nityatvāt IV.11 hetu phalā 'śrayā 'laṁbanaih samgṛhītatvād eṣāmabhāve tad abhāvaḥ IV.12 atītā 'nāgataṁ svarūpato 'sty adhva bhedād dharmāṇāṁ IV.13 te vyaktta sūksmā guṇātmanaḥ IV.14 pariṇāmai 'katvād vastu tattvaṁ IV.15 vastu sāṁye citta bhedāt tayor vibhakttaḥ panthāḥ IV.16 na cai 'ka cittatantraṁ vastu tad apramāṇakaṁ tadā kiṁ syāt IV.17 tad uparāgā 'pekṣitvāc cittasya vastu jñātā 'jñātaṁ IV.18 jñātāś citta vṛttayas tat prabhoḥ puruṣasyā 'pariṇāmitvāt IV.19 na tat svābhāsaṁ dṛśyatvāt IV.20 ekasamaye co 'bhayā 'navadhāraṇaṁ IV.21 cittā 'ntara dṛśye buddhi buddher atiprasaṅgaḥ smṛti saṁkaraś ca IV.22 citer apratisaṁkramāyās tad ākārā 'pattau sva buddhi saṁvedanaṁ IV.23 draṣṭṛ dṛśyo 'parakttaṁ cittaṁ sarvārthaṁ IV.24 draṣṭṛ dṛśyo 'parakttaṁ cittaṁ sarvārthaṁ IV.25 viśeṣa darśina ātmabhāva bhāvanā vinivṛttiḥ IV.26 tadā vivekaniṁnaṁ kaivalya prāgbhāraṁ cittaṁ IV.27 tac chidreṣu pratyayā 'ntarāṇi saṁskārebhyaḥ IV.28 hānam eṣāṁ kleśavad ukttaṁ IV.29 prasaṁkhyāne 'py akusīdasya sarvathā viveka khyāter dharma meghaḥ samādhiḥ IV.30 tataḥ kleśa karma nivṛttiḥ IV.31 tadā sarvā 'varaṇa malāpetasya jñānasyā 'nantyāj jñeyam alpaṁ IV.32 tataḥ kṛtārthānāṁ pariṇāmakrama samāptir guṇānāṁ IV.33 kṣaṇa pratiyogī pariṇāmā 'parānta nirgrāhyaḥ kramaḥ IV.34 puruṣārtha śūnyānāṁ guṇānāṁ prati prasavaḥ kaivalyaṁ svarūpa pratiṣṭhā vā citiśakttir itiYour upward scrolling text goes here</marquee>]]